B 16-22 Saṃdehaviṣauṣadhi
Manuscript culture infobox
Filmed in: B 16/22
Title: Māghakāvya
Dimensions: 35.5 x 5 cm x 305 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date: LS 428
Acc No.: NAK 3/403
Remarks:
Reel No. B 16/22-B 17/1
Title: Saṃdehaviṣauṣadhi
Remarks: commentary on Māgha's Śiśupālavadha
Author: Vallabhadeva
Subject: Kāvya
Language: Sanskrit
Manuscript Details
Script: Maithili
Material: palm-leaf
State: complete, damaged
Size: 35.5 x 5.0 cm
Binding Hole: 1, in the middle
Folios: 305
Lines per Folio: 6
Foliation: figures in the left margin of the verso
Scribe: Paramānanda
Date of Copying: LS 428 (~1547 CE)
Place of Copying: Kakarauva(?)
Place of Deposit: NAK
Accession No.: 3-403
Manuscript Features
Many folios are slightly damaged with loss of a few akṣaras, some to a greater extend.
Excerpts
Beginning
namaś caṇḍikāyai ||
śriyaḥ patir ityādi || śriyo lakṣmyāḥ patiḥ svām⟪i⟫ī harir ⟪..⟫ nnārāyaṇaḥ jagac chāsitum ājñāṅ kārayi..+++++++++++++++++++ hiraṇyaga(rbbhā)ṅgaṃ bhuvaṃ muni[[ṃ]] brahma(putraṃ) nāradākhyaṃ dadarśa dṛṣṭavān , muniṃ kimviśiṣṭaṃ ambarād ākāśād avatarantam adhaḥ patantaṃ , hariḥ (kīdṛśaḥ) jagatā(!) nivāso yatra(!) sa jagannivāsaḥ , vasudevasadmani kīdṛśe śrīmati salakṣmīke , śriyaḥ patir ity anyaharivyavacchedanārthaṃ kṛtaṃ maṅgalārtham vā , vasan dadarśeti , dhātusambandhe pratyayā iti pīdhu(?) ambarād avatarantam ambaram āśrityādhaḥ patantaṃ , ......<ref>some grammatical term, looks like lyalvope</ref> pañcamī vaktavyā , anyathākāśasyānavadhitvāt , dhruvam apāye 'pādānam iti pañcamī na syāt , ke cid a(tra) ..ke pakṣāntaram āhuḥ , (fol. 1v1-5)
<references/>
End
śriyā || atha śiraśchedānantaraṃ caidyasya śiśupālasya va(pu)ṣaḥ śarīrān nirīya , nirgatya aupendraṃ , kṛṣṇasambandhivapur vviśata(!) dhāma tejaḥ , vismitākṣaiḥ praphullanayanair nnarendrai rājabhir īm(!) babhūve , avālokayām(!) āse , kiṃbhūtaṃ bhagavapuḥ , śriyā lakṣmyā juṣṭa(!) sevitaṃ , tathā divyair ākāśapatitaiḥ puṣpavarṣaiḥ sahapaṭaharavaiḥ , dundubhidhvaniyutair anvitam anugataṃ , ruṣi(!)gaṇair nnāradaprabhṛtibhiḥ stūyamānaṃ prakāśena dehody(!)otenākāśe dinakarakarān , divākarakiraṇān vikṣipat tiraskurvvat , vapuṣo vapuṣaḥ pañcamyās tasil , hrasvāt tādau taddhita iti ṣatvaṃ , upendrasyedam aupendraṃ ity aṇ , ikṣām(!) babhūva , iti karmmaṇi nakāraḥ || śrīśabdalakṣmaṇatvāt(!) kāvyasya pratisarggasamāptau śrīśabdaprayog⟪e⟫a iti sarvvaṃ ramaṇīya iti || (fol. 349v2-6)
Colophon
iti vallabhāmāgh⟪e⟫aṭīkā samāptā ||
la saṃ 428 mārggaśuklapūrṇṇimāyāṃ gurau kakarauvagrāme śrīparamānandenottamapuragrāmīyeṇa likhitam idaṃ vallābhācāryyakṛtaṃ (māgha)ṭīkām iti || (fol. 349v6)
Microfilm Details
Reel No. B 16/22-B 17/1
Date of Filming: 02-09-1970
Exposures:
Used Copy: Kathmandu
Type of Film: positive (scan)
Remarks:
Catalogued by AM
Date: 27-01-2012